गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्। श्रीनन्दकुमाराष्टकम्

जिनके अंगकी कान्ति मेघके सदृश श्याम है, उसमें ललित त्रिभंग शोभा पाता है, जो नाना रंगोंमें रहते हैं

गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्। श्रीनन्दकुमाराष्टकम्

गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम्।
वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम्।।

श्रीनन्दकुमाराष्टकम् –**
***********************
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरम् ।
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम् ।।
वल्लव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम् ।
भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।
अर्थात् :-
जिनके अंगकी कान्ति मेघके सदृश श्याम है, उसमें ललित त्रिभंग शोभा पाता है, जो नाना रंगोंमें रहते हैं, परम रसिक हैं, गोकुल ही जिनका परिवार है, मदनके समान सुन्दर आकृति है, जो कुञ्जमें विहार करते हैं, सर्वत्र अत्यन्त गूढ़भावसे छिपे हैं, जो प्यारे व्रजचन्द्र, बडभागी और दिव्य लीलामय हैं, सदा आनन्द करनेवाले और भ्रान्तिको भागानेवाले हैं, उन सब सुखोंके सारभूत परब्रह्मस्वरुप, नन्दनन्दन श्रीकृष्णको तत्त्वरूप जानकर भजो ।
!! जय श्री कृष्ण !!जय श्री कृष्ण !!

सुंदरगोपालम् उरवनमालं नयनविशालं दुःखहरम् । वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।। वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् । भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।1।। सुंदरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् । गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।। वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं । भज. ।।2।। शोभितमुखधूलं यमुनाकूलं निपटअतूलं सुखदतरम् । मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।। वल्लभमतिविमलं शुभपदकमलं नखरुचिअमलं तिमिरहरं । भज. ।।3।। शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् । मायाकृतमनुजं हलधरअनुजं प्रतिहतद्नुजं भारहरम् ।। वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं । भज. ।।4।। इंदीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् । हृतमन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।। वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं । भज. ।।5।। अतिपरप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् । मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।। वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं । भज. ।।6।। जलधरद्युतिअंगललितत्रिभंगबहुकृतरंगरसिकवरम् । गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढ़तरम् ।। वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं । भज. ।।7।। वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् । कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।। वल्लभदु:खहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरं । भज. ।।8।।

Top ten astrologers in India – get online astrology services from best astrologers like horoscope services, vastu services, services, numerology services, kundli services, online puja services, kundali matching services and Astrologer,Palmist & Numerologist healer and Gemstone,vastu, pyramid and mantra tantra consultant

Currency
Translate
X